Declension table of mahābhiṣeka

Deva

MasculineSingularDualPlural
Nominativemahābhiṣekaḥ mahābhiṣekau mahābhiṣekāḥ
Vocativemahābhiṣeka mahābhiṣekau mahābhiṣekāḥ
Accusativemahābhiṣekam mahābhiṣekau mahābhiṣekān
Instrumentalmahābhiṣekeṇa mahābhiṣekābhyām mahābhiṣekaiḥ mahābhiṣekebhiḥ
Dativemahābhiṣekāya mahābhiṣekābhyām mahābhiṣekebhyaḥ
Ablativemahābhiṣekāt mahābhiṣekābhyām mahābhiṣekebhyaḥ
Genitivemahābhiṣekasya mahābhiṣekayoḥ mahābhiṣekāṇām
Locativemahābhiṣeke mahābhiṣekayoḥ mahābhiṣekeṣu

Compound mahābhiṣeka -

Adverb -mahābhiṣekam -mahābhiṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria