Declension table of mahābhaya

Deva

MasculineSingularDualPlural
Nominativemahābhayaḥ mahābhayau mahābhayāḥ
Vocativemahābhaya mahābhayau mahābhayāḥ
Accusativemahābhayam mahābhayau mahābhayān
Instrumentalmahābhayena mahābhayābhyām mahābhayaiḥ mahābhayebhiḥ
Dativemahābhayāya mahābhayābhyām mahābhayebhyaḥ
Ablativemahābhayāt mahābhayābhyām mahābhayebhyaḥ
Genitivemahābhayasya mahābhayayoḥ mahābhayānām
Locativemahābhaye mahābhayayoḥ mahābhayeṣu

Compound mahābhaya -

Adverb -mahābhayam -mahābhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria