Declension table of ?mahābhairavatantra

Deva

NeuterSingularDualPlural
Nominativemahābhairavatantram mahābhairavatantre mahābhairavatantrāṇi
Vocativemahābhairavatantra mahābhairavatantre mahābhairavatantrāṇi
Accusativemahābhairavatantram mahābhairavatantre mahābhairavatantrāṇi
Instrumentalmahābhairavatantreṇa mahābhairavatantrābhyām mahābhairavatantraiḥ
Dativemahābhairavatantrāya mahābhairavatantrābhyām mahābhairavatantrebhyaḥ
Ablativemahābhairavatantrāt mahābhairavatantrābhyām mahābhairavatantrebhyaḥ
Genitivemahābhairavatantrasya mahābhairavatantrayoḥ mahābhairavatantrāṇām
Locativemahābhairavatantre mahābhairavatantrayoḥ mahābhairavatantreṣu

Compound mahābhairavatantra -

Adverb -mahābhairavatantram -mahābhairavatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria