Declension table of ?mahābhāsura

Deva

NeuterSingularDualPlural
Nominativemahābhāsuram mahābhāsure mahābhāsurāṇi
Vocativemahābhāsura mahābhāsure mahābhāsurāṇi
Accusativemahābhāsuram mahābhāsure mahābhāsurāṇi
Instrumentalmahābhāsureṇa mahābhāsurābhyām mahābhāsuraiḥ
Dativemahābhāsurāya mahābhāsurābhyām mahābhāsurebhyaḥ
Ablativemahābhāsurāt mahābhāsurābhyām mahābhāsurebhyaḥ
Genitivemahābhāsurasya mahābhāsurayoḥ mahābhāsurāṇām
Locativemahābhāsure mahābhāsurayoḥ mahābhāsureṣu

Compound mahābhāsura -

Adverb -mahābhāsuram -mahābhāsurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria