Declension table of ?mahābhārataśravaṇavidhi

Deva

MasculineSingularDualPlural
Nominativemahābhārataśravaṇavidhiḥ mahābhārataśravaṇavidhī mahābhārataśravaṇavidhayaḥ
Vocativemahābhārataśravaṇavidhe mahābhārataśravaṇavidhī mahābhārataśravaṇavidhayaḥ
Accusativemahābhārataśravaṇavidhim mahābhārataśravaṇavidhī mahābhārataśravaṇavidhīn
Instrumentalmahābhārataśravaṇavidhinā mahābhārataśravaṇavidhibhyām mahābhārataśravaṇavidhibhiḥ
Dativemahābhārataśravaṇavidhaye mahābhārataśravaṇavidhibhyām mahābhārataśravaṇavidhibhyaḥ
Ablativemahābhārataśravaṇavidheḥ mahābhārataśravaṇavidhibhyām mahābhārataśravaṇavidhibhyaḥ
Genitivemahābhārataśravaṇavidheḥ mahābhārataśravaṇavidhyoḥ mahābhārataśravaṇavidhīnām
Locativemahābhārataśravaṇavidhau mahābhārataśravaṇavidhyoḥ mahābhārataśravaṇavidhiṣu

Compound mahābhārataśravaṇavidhi -

Adverb -mahābhārataśravaṇavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria