Declension table of ?mahābhāratavyākhyāna

Deva

NeuterSingularDualPlural
Nominativemahābhāratavyākhyānam mahābhāratavyākhyāne mahābhāratavyākhyānāni
Vocativemahābhāratavyākhyāna mahābhāratavyākhyāne mahābhāratavyākhyānāni
Accusativemahābhāratavyākhyānam mahābhāratavyākhyāne mahābhāratavyākhyānāni
Instrumentalmahābhāratavyākhyānena mahābhāratavyākhyānābhyām mahābhāratavyākhyānaiḥ
Dativemahābhāratavyākhyānāya mahābhāratavyākhyānābhyām mahābhāratavyākhyānebhyaḥ
Ablativemahābhāratavyākhyānāt mahābhāratavyākhyānābhyām mahābhāratavyākhyānebhyaḥ
Genitivemahābhāratavyākhyānasya mahābhāratavyākhyānayoḥ mahābhāratavyākhyānānām
Locativemahābhāratavyākhyāne mahābhāratavyākhyānayoḥ mahābhāratavyākhyāneṣu

Compound mahābhāratavyākhyāna -

Adverb -mahābhāratavyākhyānam -mahābhāratavyākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria