Declension table of ?mahābhāratavivaraṇastotra

Deva

NeuterSingularDualPlural
Nominativemahābhāratavivaraṇastotram mahābhāratavivaraṇastotre mahābhāratavivaraṇastotrāṇi
Vocativemahābhāratavivaraṇastotra mahābhāratavivaraṇastotre mahābhāratavivaraṇastotrāṇi
Accusativemahābhāratavivaraṇastotram mahābhāratavivaraṇastotre mahābhāratavivaraṇastotrāṇi
Instrumentalmahābhāratavivaraṇastotreṇa mahābhāratavivaraṇastotrābhyām mahābhāratavivaraṇastotraiḥ
Dativemahābhāratavivaraṇastotrāya mahābhāratavivaraṇastotrābhyām mahābhāratavivaraṇastotrebhyaḥ
Ablativemahābhāratavivaraṇastotrāt mahābhāratavivaraṇastotrābhyām mahābhāratavivaraṇastotrebhyaḥ
Genitivemahābhāratavivaraṇastotrasya mahābhāratavivaraṇastotrayoḥ mahābhāratavivaraṇastotrāṇām
Locativemahābhāratavivaraṇastotre mahābhāratavivaraṇastotrayoḥ mahābhāratavivaraṇastotreṣu

Compound mahābhāratavivaraṇastotra -

Adverb -mahābhāratavivaraṇastotram -mahābhāratavivaraṇastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria