Declension table of ?mahābhāratatātparyarakṣā

Deva

FeminineSingularDualPlural
Nominativemahābhāratatātparyarakṣā mahābhāratatātparyarakṣe mahābhāratatātparyarakṣāḥ
Vocativemahābhāratatātparyarakṣe mahābhāratatātparyarakṣe mahābhāratatātparyarakṣāḥ
Accusativemahābhāratatātparyarakṣām mahābhāratatātparyarakṣe mahābhāratatātparyarakṣāḥ
Instrumentalmahābhāratatātparyarakṣayā mahābhāratatātparyarakṣābhyām mahābhāratatātparyarakṣābhiḥ
Dativemahābhāratatātparyarakṣāyai mahābhāratatātparyarakṣābhyām mahābhāratatātparyarakṣābhyaḥ
Ablativemahābhāratatātparyarakṣāyāḥ mahābhāratatātparyarakṣābhyām mahābhāratatātparyarakṣābhyaḥ
Genitivemahābhāratatātparyarakṣāyāḥ mahābhāratatātparyarakṣayoḥ mahābhāratatātparyarakṣāṇām
Locativemahābhāratatātparyarakṣāyām mahābhāratatātparyarakṣayoḥ mahābhāratatātparyarakṣāsu

Adverb -mahābhāratatātparyarakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria