Declension table of ?mahābhāratatātparyanirṇayapramāṇasaṅgraha

Deva

MasculineSingularDualPlural
Nominativemahābhāratatātparyanirṇayapramāṇasaṅgrahaḥ mahābhāratatātparyanirṇayapramāṇasaṅgrahau mahābhāratatātparyanirṇayapramāṇasaṅgrahāḥ
Vocativemahābhāratatātparyanirṇayapramāṇasaṅgraha mahābhāratatātparyanirṇayapramāṇasaṅgrahau mahābhāratatātparyanirṇayapramāṇasaṅgrahāḥ
Accusativemahābhāratatātparyanirṇayapramāṇasaṅgraham mahābhāratatātparyanirṇayapramāṇasaṅgrahau mahābhāratatātparyanirṇayapramāṇasaṅgrahān
Instrumentalmahābhāratatātparyanirṇayapramāṇasaṅgraheṇa mahābhāratatātparyanirṇayapramāṇasaṅgrahābhyām mahābhāratatātparyanirṇayapramāṇasaṅgrahaiḥ mahābhāratatātparyanirṇayapramāṇasaṅgrahebhiḥ
Dativemahābhāratatātparyanirṇayapramāṇasaṅgrahāya mahābhāratatātparyanirṇayapramāṇasaṅgrahābhyām mahābhāratatātparyanirṇayapramāṇasaṅgrahebhyaḥ
Ablativemahābhāratatātparyanirṇayapramāṇasaṅgrahāt mahābhāratatātparyanirṇayapramāṇasaṅgrahābhyām mahābhāratatātparyanirṇayapramāṇasaṅgrahebhyaḥ
Genitivemahābhāratatātparyanirṇayapramāṇasaṅgrahasya mahābhāratatātparyanirṇayapramāṇasaṅgrahayoḥ mahābhāratatātparyanirṇayapramāṇasaṅgrahāṇām
Locativemahābhāratatātparyanirṇayapramāṇasaṅgrahe mahābhāratatātparyanirṇayapramāṇasaṅgrahayoḥ mahābhāratatātparyanirṇayapramāṇasaṅgraheṣu

Compound mahābhāratatātparyanirṇayapramāṇasaṅgraha -

Adverb -mahābhāratatātparyanirṇayapramāṇasaṅgraham -mahābhāratatātparyanirṇayapramāṇasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria