Declension table of ?mahābhāratasūci

Deva

FeminineSingularDualPlural
Nominativemahābhāratasūciḥ mahābhāratasūcī mahābhāratasūcayaḥ
Vocativemahābhāratasūce mahābhāratasūcī mahābhāratasūcayaḥ
Accusativemahābhāratasūcim mahābhāratasūcī mahābhāratasūcīḥ
Instrumentalmahābhāratasūcyā mahābhāratasūcibhyām mahābhāratasūcibhiḥ
Dativemahābhāratasūcyai mahābhāratasūcaye mahābhāratasūcibhyām mahābhāratasūcibhyaḥ
Ablativemahābhāratasūcyāḥ mahābhāratasūceḥ mahābhāratasūcibhyām mahābhāratasūcibhyaḥ
Genitivemahābhāratasūcyāḥ mahābhāratasūceḥ mahābhāratasūcyoḥ mahābhāratasūcīnām
Locativemahābhāratasūcyām mahābhāratasūcau mahābhāratasūcyoḥ mahābhāratasūciṣu

Compound mahābhāratasūci -

Adverb -mahābhāratasūci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria