Declension table of ?mahābhāratasaptatiśloka

Deva

MasculineSingularDualPlural
Nominativemahābhāratasaptatiślokaḥ mahābhāratasaptatiślokau mahābhāratasaptatiślokāḥ
Vocativemahābhāratasaptatiśloka mahābhāratasaptatiślokau mahābhāratasaptatiślokāḥ
Accusativemahābhāratasaptatiślokam mahābhāratasaptatiślokau mahābhāratasaptatiślokān
Instrumentalmahābhāratasaptatiślokena mahābhāratasaptatiślokābhyām mahābhāratasaptatiślokaiḥ mahābhāratasaptatiślokebhiḥ
Dativemahābhāratasaptatiślokāya mahābhāratasaptatiślokābhyām mahābhāratasaptatiślokebhyaḥ
Ablativemahābhāratasaptatiślokāt mahābhāratasaptatiślokābhyām mahābhāratasaptatiślokebhyaḥ
Genitivemahābhāratasaptatiślokasya mahābhāratasaptatiślokayoḥ mahābhāratasaptatiślokānām
Locativemahābhāratasaptatiśloke mahābhāratasaptatiślokayoḥ mahābhāratasaptatiślokeṣu

Compound mahābhāratasaptatiśloka -

Adverb -mahābhāratasaptatiślokam -mahābhāratasaptatiślokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria