Declension table of ?mahābhāratasaṅgrahadīpikā

Deva

FeminineSingularDualPlural
Nominativemahābhāratasaṅgrahadīpikā mahābhāratasaṅgrahadīpike mahābhāratasaṅgrahadīpikāḥ
Vocativemahābhāratasaṅgrahadīpike mahābhāratasaṅgrahadīpike mahābhāratasaṅgrahadīpikāḥ
Accusativemahābhāratasaṅgrahadīpikām mahābhāratasaṅgrahadīpike mahābhāratasaṅgrahadīpikāḥ
Instrumentalmahābhāratasaṅgrahadīpikayā mahābhāratasaṅgrahadīpikābhyām mahābhāratasaṅgrahadīpikābhiḥ
Dativemahābhāratasaṅgrahadīpikāyai mahābhāratasaṅgrahadīpikābhyām mahābhāratasaṅgrahadīpikābhyaḥ
Ablativemahābhāratasaṅgrahadīpikāyāḥ mahābhāratasaṅgrahadīpikābhyām mahābhāratasaṅgrahadīpikābhyaḥ
Genitivemahābhāratasaṅgrahadīpikāyāḥ mahābhāratasaṅgrahadīpikayoḥ mahābhāratasaṅgrahadīpikānām
Locativemahābhāratasaṅgrahadīpikāyām mahābhāratasaṅgrahadīpikayoḥ mahābhāratasaṅgrahadīpikāsu

Adverb -mahābhāratasaṅgrahadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria