Declension table of ?mahābhāratasaṅgraha

Deva

MasculineSingularDualPlural
Nominativemahābhāratasaṅgrahaḥ mahābhāratasaṅgrahau mahābhāratasaṅgrahāḥ
Vocativemahābhāratasaṅgraha mahābhāratasaṅgrahau mahābhāratasaṅgrahāḥ
Accusativemahābhāratasaṅgraham mahābhāratasaṅgrahau mahābhāratasaṅgrahān
Instrumentalmahābhāratasaṅgraheṇa mahābhāratasaṅgrahābhyām mahābhāratasaṅgrahaiḥ mahābhāratasaṅgrahebhiḥ
Dativemahābhāratasaṅgrahāya mahābhāratasaṅgrahābhyām mahābhāratasaṅgrahebhyaḥ
Ablativemahābhāratasaṅgrahāt mahābhāratasaṅgrahābhyām mahābhāratasaṅgrahebhyaḥ
Genitivemahābhāratasaṅgrahasya mahābhāratasaṅgrahayoḥ mahābhāratasaṅgrahāṇām
Locativemahābhāratasaṅgrahe mahābhāratasaṅgrahayoḥ mahābhāratasaṅgraheṣu

Compound mahābhāratasaṅgraha -

Adverb -mahābhāratasaṅgraham -mahābhāratasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria