Declension table of ?mahābhāratapañcaratna

Deva

NeuterSingularDualPlural
Nominativemahābhāratapañcaratnam mahābhāratapañcaratne mahābhāratapañcaratnāni
Vocativemahābhāratapañcaratna mahābhāratapañcaratne mahābhāratapañcaratnāni
Accusativemahābhāratapañcaratnam mahābhāratapañcaratne mahābhāratapañcaratnāni
Instrumentalmahābhāratapañcaratnena mahābhāratapañcaratnābhyām mahābhāratapañcaratnaiḥ
Dativemahābhāratapañcaratnāya mahābhāratapañcaratnābhyām mahābhāratapañcaratnebhyaḥ
Ablativemahābhāratapañcaratnāt mahābhāratapañcaratnābhyām mahābhāratapañcaratnebhyaḥ
Genitivemahābhāratapañcaratnasya mahābhāratapañcaratnayoḥ mahābhāratapañcaratnānām
Locativemahābhāratapañcaratne mahābhāratapañcaratnayoḥ mahābhāratapañcaratneṣu

Compound mahābhāratapañcaratna -

Adverb -mahābhāratapañcaratnam -mahābhāratapañcaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria