Declension table of ?mahābhāratamīmāṃsā

Deva

FeminineSingularDualPlural
Nominativemahābhāratamīmāṃsā mahābhāratamīmāṃse mahābhāratamīmāṃsāḥ
Vocativemahābhāratamīmāṃse mahābhāratamīmāṃse mahābhāratamīmāṃsāḥ
Accusativemahābhāratamīmāṃsām mahābhāratamīmāṃse mahābhāratamīmāṃsāḥ
Instrumentalmahābhāratamīmāṃsayā mahābhāratamīmāṃsābhyām mahābhāratamīmāṃsābhiḥ
Dativemahābhāratamīmāṃsāyai mahābhāratamīmāṃsābhyām mahābhāratamīmāṃsābhyaḥ
Ablativemahābhāratamīmāṃsāyāḥ mahābhāratamīmāṃsābhyām mahābhāratamīmāṃsābhyaḥ
Genitivemahābhāratamīmāṃsāyāḥ mahābhāratamīmāṃsayoḥ mahābhāratamīmāṃsānām
Locativemahābhāratamīmāṃsāyām mahābhāratamīmāṃsayoḥ mahābhāratamīmāṃsāsu

Adverb -mahābhāratamīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria