Declension table of ?mahābhāratamañjarī

Deva

FeminineSingularDualPlural
Nominativemahābhāratamañjarī mahābhāratamañjaryau mahābhāratamañjaryaḥ
Vocativemahābhāratamañjari mahābhāratamañjaryau mahābhāratamañjaryaḥ
Accusativemahābhāratamañjarīm mahābhāratamañjaryau mahābhāratamañjarīḥ
Instrumentalmahābhāratamañjaryā mahābhāratamañjarībhyām mahābhāratamañjarībhiḥ
Dativemahābhāratamañjaryai mahābhāratamañjarībhyām mahābhāratamañjarībhyaḥ
Ablativemahābhāratamañjaryāḥ mahābhāratamañjarībhyām mahābhāratamañjarībhyaḥ
Genitivemahābhāratamañjaryāḥ mahābhāratamañjaryoḥ mahābhāratamañjarīṇām
Locativemahābhāratamañjaryām mahābhāratamañjaryoḥ mahābhāratamañjarīṣu

Compound mahābhāratamañjari - mahābhāratamañjarī -

Adverb -mahābhāratamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria