Declension table of ?mahābhāratakūṭoddāra

Deva

MasculineSingularDualPlural
Nominativemahābhāratakūṭoddāraḥ mahābhāratakūṭoddārau mahābhāratakūṭoddārāḥ
Vocativemahābhāratakūṭoddāra mahābhāratakūṭoddārau mahābhāratakūṭoddārāḥ
Accusativemahābhāratakūṭoddāram mahābhāratakūṭoddārau mahābhāratakūṭoddārān
Instrumentalmahābhāratakūṭoddāreṇa mahābhāratakūṭoddārābhyām mahābhāratakūṭoddāraiḥ mahābhāratakūṭoddārebhiḥ
Dativemahābhāratakūṭoddārāya mahābhāratakūṭoddārābhyām mahābhāratakūṭoddārebhyaḥ
Ablativemahābhāratakūṭoddārāt mahābhāratakūṭoddārābhyām mahābhāratakūṭoddārebhyaḥ
Genitivemahābhāratakūṭoddārasya mahābhāratakūṭoddārayoḥ mahābhāratakūṭoddārāṇām
Locativemahābhāratakūṭoddāre mahābhāratakūṭoddārayoḥ mahābhāratakūṭoddāreṣu

Compound mahābhāratakūṭoddāra -

Adverb -mahābhāratakūṭoddāram -mahābhāratakūṭoddārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria