Declension table of ?mahābhāratādiśloka

Deva

MasculineSingularDualPlural
Nominativemahābhāratādiślokaḥ mahābhāratādiślokau mahābhāratādiślokāḥ
Vocativemahābhāratādiśloka mahābhāratādiślokau mahābhāratādiślokāḥ
Accusativemahābhāratādiślokam mahābhāratādiślokau mahābhāratādiślokān
Instrumentalmahābhāratādiślokena mahābhāratādiślokābhyām mahābhāratādiślokaiḥ mahābhāratādiślokebhiḥ
Dativemahābhāratādiślokāya mahābhāratādiślokābhyām mahābhāratādiślokebhyaḥ
Ablativemahābhāratādiślokāt mahābhāratādiślokābhyām mahābhāratādiślokebhyaḥ
Genitivemahābhāratādiślokasya mahābhāratādiślokayoḥ mahābhāratādiślokānām
Locativemahābhāratādiśloke mahābhāratādiślokayoḥ mahābhāratādiślokeṣu

Compound mahābhāratādiśloka -

Adverb -mahābhāratādiślokam -mahābhāratādiślokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria