Declension table of ?mahābhāratādhyāyānukramaṇī

Deva

FeminineSingularDualPlural
Nominativemahābhāratādhyāyānukramaṇī mahābhāratādhyāyānukramaṇyau mahābhāratādhyāyānukramaṇyaḥ
Vocativemahābhāratādhyāyānukramaṇi mahābhāratādhyāyānukramaṇyau mahābhāratādhyāyānukramaṇyaḥ
Accusativemahābhāratādhyāyānukramaṇīm mahābhāratādhyāyānukramaṇyau mahābhāratādhyāyānukramaṇīḥ
Instrumentalmahābhāratādhyāyānukramaṇyā mahābhāratādhyāyānukramaṇībhyām mahābhāratādhyāyānukramaṇībhiḥ
Dativemahābhāratādhyāyānukramaṇyai mahābhāratādhyāyānukramaṇībhyām mahābhāratādhyāyānukramaṇībhyaḥ
Ablativemahābhāratādhyāyānukramaṇyāḥ mahābhāratādhyāyānukramaṇībhyām mahābhāratādhyāyānukramaṇībhyaḥ
Genitivemahābhāratādhyāyānukramaṇyāḥ mahābhāratādhyāyānukramaṇyoḥ mahābhāratādhyāyānukramaṇīnām
Locativemahābhāratādhyāyānukramaṇyām mahābhāratādhyāyānukramaṇyoḥ mahābhāratādhyāyānukramaṇīṣu

Compound mahābhāratādhyāyānukramaṇi - mahābhāratādhyāyānukramaṇī -

Adverb -mahābhāratādhyāyānukramaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria