Declension table of mahābhārata

Deva

NeuterSingularDualPlural
Nominativemahābhāratam mahābhārate mahābhāratāni
Vocativemahābhārata mahābhārate mahābhāratāni
Accusativemahābhāratam mahābhārate mahābhāratāni
Instrumentalmahābhāratena mahābhāratābhyām mahābhārataiḥ
Dativemahābhāratāya mahābhāratābhyām mahābhāratebhyaḥ
Ablativemahābhāratāt mahābhāratābhyām mahābhāratebhyaḥ
Genitivemahābhāratasya mahābhāratayoḥ mahābhāratānām
Locativemahābhārate mahābhāratayoḥ mahābhārateṣu

Compound mahābhārata -

Adverb -mahābhāratam -mahābhāratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria