Declension table of ?mahābhāgyā

Deva

FeminineSingularDualPlural
Nominativemahābhāgyā mahābhāgye mahābhāgyāḥ
Vocativemahābhāgye mahābhāgye mahābhāgyāḥ
Accusativemahābhāgyām mahābhāgye mahābhāgyāḥ
Instrumentalmahābhāgyayā mahābhāgyābhyām mahābhāgyābhiḥ
Dativemahābhāgyāyai mahābhāgyābhyām mahābhāgyābhyaḥ
Ablativemahābhāgyāyāḥ mahābhāgyābhyām mahābhāgyābhyaḥ
Genitivemahābhāgyāyāḥ mahābhāgyayoḥ mahābhāgyānām
Locativemahābhāgyāyām mahābhāgyayoḥ mahābhāgyāsu

Adverb -mahābhāgyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria