Declension table of ?mahābhāgya

Deva

NeuterSingularDualPlural
Nominativemahābhāgyam mahābhāgye mahābhāgyāni
Vocativemahābhāgya mahābhāgye mahābhāgyāni
Accusativemahābhāgyam mahābhāgye mahābhāgyāni
Instrumentalmahābhāgyena mahābhāgyābhyām mahābhāgyaiḥ
Dativemahābhāgyāya mahābhāgyābhyām mahābhāgyebhyaḥ
Ablativemahābhāgyāt mahābhāgyābhyām mahābhāgyebhyaḥ
Genitivemahābhāgyasya mahābhāgyayoḥ mahābhāgyānām
Locativemahābhāgye mahābhāgyayoḥ mahābhāgyeṣu

Compound mahābhāgya -

Adverb -mahābhāgyam -mahābhāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria