Declension table of ?mahābhāginī

Deva

FeminineSingularDualPlural
Nominativemahābhāginī mahābhāginyau mahābhāginyaḥ
Vocativemahābhāgini mahābhāginyau mahābhāginyaḥ
Accusativemahābhāginīm mahābhāginyau mahābhāginīḥ
Instrumentalmahābhāginyā mahābhāginībhyām mahābhāginībhiḥ
Dativemahābhāginyai mahābhāginībhyām mahābhāginībhyaḥ
Ablativemahābhāginyāḥ mahābhāginībhyām mahābhāginībhyaḥ
Genitivemahābhāginyāḥ mahābhāginyoḥ mahābhāginīnām
Locativemahābhāginyām mahābhāginyoḥ mahābhāginīṣu

Compound mahābhāgini - mahābhāginī -

Adverb -mahābhāgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria