Declension table of ?mahābhāgin

Deva

NeuterSingularDualPlural
Nominativemahābhāgi mahābhāginī mahābhāgīni
Vocativemahābhāgin mahābhāgi mahābhāginī mahābhāgīni
Accusativemahābhāgi mahābhāginī mahābhāgīni
Instrumentalmahābhāginā mahābhāgibhyām mahābhāgibhiḥ
Dativemahābhāgine mahābhāgibhyām mahābhāgibhyaḥ
Ablativemahābhāginaḥ mahābhāgibhyām mahābhāgibhyaḥ
Genitivemahābhāginaḥ mahābhāginoḥ mahābhāginām
Locativemahābhāgini mahābhāginoḥ mahābhāgiṣu

Compound mahābhāgi -

Adverb -mahābhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria