Declension table of ?mahābhāgavata

Deva

MasculineSingularDualPlural
Nominativemahābhāgavataḥ mahābhāgavatau mahābhāgavatāḥ
Vocativemahābhāgavata mahābhāgavatau mahābhāgavatāḥ
Accusativemahābhāgavatam mahābhāgavatau mahābhāgavatān
Instrumentalmahābhāgavatena mahābhāgavatābhyām mahābhāgavataiḥ mahābhāgavatebhiḥ
Dativemahābhāgavatāya mahābhāgavatābhyām mahābhāgavatebhyaḥ
Ablativemahābhāgavatāt mahābhāgavatābhyām mahābhāgavatebhyaḥ
Genitivemahābhāgavatasya mahābhāgavatayoḥ mahābhāgavatānām
Locativemahābhāgavate mahābhāgavatayoḥ mahābhāgavateṣu

Compound mahābhāgavata -

Adverb -mahābhāgavatam -mahābhāgavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria