Declension table of ?mahābhāgatā

Deva

FeminineSingularDualPlural
Nominativemahābhāgatā mahābhāgate mahābhāgatāḥ
Vocativemahābhāgate mahābhāgate mahābhāgatāḥ
Accusativemahābhāgatām mahābhāgate mahābhāgatāḥ
Instrumentalmahābhāgatayā mahābhāgatābhyām mahābhāgatābhiḥ
Dativemahābhāgatāyai mahābhāgatābhyām mahābhāgatābhyaḥ
Ablativemahābhāgatāyāḥ mahābhāgatābhyām mahābhāgatābhyaḥ
Genitivemahābhāgatāyāḥ mahābhāgatayoḥ mahābhāgatānām
Locativemahābhāgatāyām mahābhāgatayoḥ mahābhāgatāsu

Adverb -mahābhāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria