Declension table of ?mahābhāgā

Deva

FeminineSingularDualPlural
Nominativemahābhāgā mahābhāge mahābhāgāḥ
Vocativemahābhāge mahābhāge mahābhāgāḥ
Accusativemahābhāgām mahābhāge mahābhāgāḥ
Instrumentalmahābhāgayā mahābhāgābhyām mahābhāgābhiḥ
Dativemahābhāgāyai mahābhāgābhyām mahābhāgābhyaḥ
Ablativemahābhāgāyāḥ mahābhāgābhyām mahābhāgābhyaḥ
Genitivemahābhāgāyāḥ mahābhāgayoḥ mahābhāgānām
Locativemahābhāgāyām mahābhāgayoḥ mahābhāgāsu

Adverb -mahābhāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria