Declension table of mahābhāga

Deva

NeuterSingularDualPlural
Nominativemahābhāgam mahābhāge mahābhāgāni
Vocativemahābhāga mahābhāge mahābhāgāni
Accusativemahābhāgam mahābhāge mahābhāgāni
Instrumentalmahābhāgena mahābhāgābhyām mahābhāgaiḥ
Dativemahābhāgāya mahābhāgābhyām mahābhāgebhyaḥ
Ablativemahābhāgāt mahābhāgābhyām mahābhāgebhyaḥ
Genitivemahābhāgasya mahābhāgayoḥ mahābhāgānām
Locativemahābhāge mahābhāgayoḥ mahābhāgeṣu

Compound mahābhāga -

Adverb -mahābhāgam -mahābhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria