Declension table of mahābhāga

Deva

MasculineSingularDualPlural
Nominativemahābhāgaḥ mahābhāgau mahābhāgāḥ
Vocativemahābhāga mahābhāgau mahābhāgāḥ
Accusativemahābhāgam mahābhāgau mahābhāgān
Instrumentalmahābhāgena mahābhāgābhyām mahābhāgaiḥ mahābhāgebhiḥ
Dativemahābhāgāya mahābhāgābhyām mahābhāgebhyaḥ
Ablativemahābhāgāt mahābhāgābhyām mahābhāgebhyaḥ
Genitivemahābhāgasya mahābhāgayoḥ mahābhāgānām
Locativemahābhāge mahābhāgayoḥ mahābhāgeṣu

Compound mahābhāga -

Adverb -mahābhāgam -mahābhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria