Declension table of ?mahābhāṣyaprakāśikā

Deva

FeminineSingularDualPlural
Nominativemahābhāṣyaprakāśikā mahābhāṣyaprakāśike mahābhāṣyaprakāśikāḥ
Vocativemahābhāṣyaprakāśike mahābhāṣyaprakāśike mahābhāṣyaprakāśikāḥ
Accusativemahābhāṣyaprakāśikām mahābhāṣyaprakāśike mahābhāṣyaprakāśikāḥ
Instrumentalmahābhāṣyaprakāśikayā mahābhāṣyaprakāśikābhyām mahābhāṣyaprakāśikābhiḥ
Dativemahābhāṣyaprakāśikāyai mahābhāṣyaprakāśikābhyām mahābhāṣyaprakāśikābhyaḥ
Ablativemahābhāṣyaprakāśikāyāḥ mahābhāṣyaprakāśikābhyām mahābhāṣyaprakāśikābhyaḥ
Genitivemahābhāṣyaprakāśikāyāḥ mahābhāṣyaprakāśikayoḥ mahābhāṣyaprakāśikānām
Locativemahābhāṣyaprakāśikāyām mahābhāṣyaprakāśikayoḥ mahābhāṣyaprakāśikāsu

Adverb -mahābhāṣyaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria