Declension table of mahābhāṣyapradīpa

Deva

MasculineSingularDualPlural
Nominativemahābhāṣyapradīpaḥ mahābhāṣyapradīpau mahābhāṣyapradīpāḥ
Vocativemahābhāṣyapradīpa mahābhāṣyapradīpau mahābhāṣyapradīpāḥ
Accusativemahābhāṣyapradīpam mahābhāṣyapradīpau mahābhāṣyapradīpān
Instrumentalmahābhāṣyapradīpena mahābhāṣyapradīpābhyām mahābhāṣyapradīpaiḥ mahābhāṣyapradīpebhiḥ
Dativemahābhāṣyapradīpāya mahābhāṣyapradīpābhyām mahābhāṣyapradīpebhyaḥ
Ablativemahābhāṣyapradīpāt mahābhāṣyapradīpābhyām mahābhāṣyapradīpebhyaḥ
Genitivemahābhāṣyapradīpasya mahābhāṣyapradīpayoḥ mahābhāṣyapradīpānām
Locativemahābhāṣyapradīpe mahābhāṣyapradīpayoḥ mahābhāṣyapradīpeṣu

Compound mahābhāṣyapradīpa -

Adverb -mahābhāṣyapradīpam -mahābhāṣyapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria