Declension table of ?mahābhāṣyaṭīkā

Deva

FeminineSingularDualPlural
Nominativemahābhāṣyaṭīkā mahābhāṣyaṭīke mahābhāṣyaṭīkāḥ
Vocativemahābhāṣyaṭīke mahābhāṣyaṭīke mahābhāṣyaṭīkāḥ
Accusativemahābhāṣyaṭīkām mahābhāṣyaṭīke mahābhāṣyaṭīkāḥ
Instrumentalmahābhāṣyaṭīkayā mahābhāṣyaṭīkābhyām mahābhāṣyaṭīkābhiḥ
Dativemahābhāṣyaṭīkāyai mahābhāṣyaṭīkābhyām mahābhāṣyaṭīkābhyaḥ
Ablativemahābhāṣyaṭīkāyāḥ mahābhāṣyaṭīkābhyām mahābhāṣyaṭīkābhyaḥ
Genitivemahābhāṣyaṭīkāyāḥ mahābhāṣyaṭīkayoḥ mahābhāṣyaṭīkānām
Locativemahābhāṣyaṭīkāyām mahābhāṣyaṭīkayoḥ mahābhāṣyaṭīkāsu

Adverb -mahābhāṣyaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria