Declension table of ?mahābhāṇḍāgāra

Deva

NeuterSingularDualPlural
Nominativemahābhāṇḍāgāram mahābhāṇḍāgāre mahābhāṇḍāgārāṇi
Vocativemahābhāṇḍāgāra mahābhāṇḍāgāre mahābhāṇḍāgārāṇi
Accusativemahābhāṇḍāgāram mahābhāṇḍāgāre mahābhāṇḍāgārāṇi
Instrumentalmahābhāṇḍāgāreṇa mahābhāṇḍāgārābhyām mahābhāṇḍāgāraiḥ
Dativemahābhāṇḍāgārāya mahābhāṇḍāgārābhyām mahābhāṇḍāgārebhyaḥ
Ablativemahābhāṇḍāgārāt mahābhāṇḍāgārābhyām mahābhāṇḍāgārebhyaḥ
Genitivemahābhāṇḍāgārasya mahābhāṇḍāgārayoḥ mahābhāṇḍāgārāṇām
Locativemahābhāṇḍāgāre mahābhāṇḍāgārayoḥ mahābhāṇḍāgāreṣu

Compound mahābhāṇḍāgāra -

Adverb -mahābhāṇḍāgāram -mahābhāṇḍāgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria