Declension table of ?mahābhaṭṭīvyākaraṇa

Deva

NeuterSingularDualPlural
Nominativemahābhaṭṭīvyākaraṇam mahābhaṭṭīvyākaraṇe mahābhaṭṭīvyākaraṇāni
Vocativemahābhaṭṭīvyākaraṇa mahābhaṭṭīvyākaraṇe mahābhaṭṭīvyākaraṇāni
Accusativemahābhaṭṭīvyākaraṇam mahābhaṭṭīvyākaraṇe mahābhaṭṭīvyākaraṇāni
Instrumentalmahābhaṭṭīvyākaraṇena mahābhaṭṭīvyākaraṇābhyām mahābhaṭṭīvyākaraṇaiḥ
Dativemahābhaṭṭīvyākaraṇāya mahābhaṭṭīvyākaraṇābhyām mahābhaṭṭīvyākaraṇebhyaḥ
Ablativemahābhaṭṭīvyākaraṇāt mahābhaṭṭīvyākaraṇābhyām mahābhaṭṭīvyākaraṇebhyaḥ
Genitivemahābhaṭṭīvyākaraṇasya mahābhaṭṭīvyākaraṇayoḥ mahābhaṭṭīvyākaraṇānām
Locativemahābhaṭṭīvyākaraṇe mahābhaṭṭīvyākaraṇayoḥ mahābhaṭṭīvyākaraṇeṣu

Compound mahābhaṭṭīvyākaraṇa -

Adverb -mahābhaṭṭīvyākaraṇam -mahābhaṭṭīvyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria