Declension table of ?mahābhaṭṭārikārcāratna

Deva

NeuterSingularDualPlural
Nominativemahābhaṭṭārikārcāratnam mahābhaṭṭārikārcāratne mahābhaṭṭārikārcāratnāni
Vocativemahābhaṭṭārikārcāratna mahābhaṭṭārikārcāratne mahābhaṭṭārikārcāratnāni
Accusativemahābhaṭṭārikārcāratnam mahābhaṭṭārikārcāratne mahābhaṭṭārikārcāratnāni
Instrumentalmahābhaṭṭārikārcāratnena mahābhaṭṭārikārcāratnābhyām mahābhaṭṭārikārcāratnaiḥ
Dativemahābhaṭṭārikārcāratnāya mahābhaṭṭārikārcāratnābhyām mahābhaṭṭārikārcāratnebhyaḥ
Ablativemahābhaṭṭārikārcāratnāt mahābhaṭṭārikārcāratnābhyām mahābhaṭṭārikārcāratnebhyaḥ
Genitivemahābhaṭṭārikārcāratnasya mahābhaṭṭārikārcāratnayoḥ mahābhaṭṭārikārcāratnānām
Locativemahābhaṭṭārikārcāratne mahābhaṭṭārikārcāratnayoḥ mahābhaṭṭārikārcāratneṣu

Compound mahābhaṭṭārikārcāratna -

Adverb -mahābhaṭṭārikārcāratnam -mahābhaṭṭārikārcāratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria