Declension table of mahābaleśvara

Deva

NeuterSingularDualPlural
Nominativemahābaleśvaram mahābaleśvare mahābaleśvarāṇi
Vocativemahābaleśvara mahābaleśvare mahābaleśvarāṇi
Accusativemahābaleśvaram mahābaleśvare mahābaleśvarāṇi
Instrumentalmahābaleśvareṇa mahābaleśvarābhyām mahābaleśvaraiḥ
Dativemahābaleśvarāya mahābaleśvarābhyām mahābaleśvarebhyaḥ
Ablativemahābaleśvarāt mahābaleśvarābhyām mahābaleśvarebhyaḥ
Genitivemahābaleśvarasya mahābaleśvarayoḥ mahābaleśvarāṇām
Locativemahābaleśvare mahābaleśvarayoḥ mahābaleśvareṣu

Compound mahābaleśvara -

Adverb -mahābaleśvaram -mahābaleśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria