Declension table of ?mahābalaśākya

Deva

MasculineSingularDualPlural
Nominativemahābalaśākyaḥ mahābalaśākyau mahābalaśākyāḥ
Vocativemahābalaśākya mahābalaśākyau mahābalaśākyāḥ
Accusativemahābalaśākyam mahābalaśākyau mahābalaśākyān
Instrumentalmahābalaśākyena mahābalaśākyābhyām mahābalaśākyaiḥ mahābalaśākyebhiḥ
Dativemahābalaśākyāya mahābalaśākyābhyām mahābalaśākyebhyaḥ
Ablativemahābalaśākyāt mahābalaśākyābhyām mahābalaśākyebhyaḥ
Genitivemahābalaśākyasya mahābalaśākyayoḥ mahābalaśākyānām
Locativemahābalaśākye mahābalaśākyayoḥ mahābalaśākyeṣu

Compound mahābalaśākya -

Adverb -mahābalaśākyam -mahābalaśākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria