Declension table of ?mahābalarāsa

Deva

MasculineSingularDualPlural
Nominativemahābalarāsaḥ mahābalarāsau mahābalarāsāḥ
Vocativemahābalarāsa mahābalarāsau mahābalarāsāḥ
Accusativemahābalarāsam mahābalarāsau mahābalarāsān
Instrumentalmahābalarāsena mahābalarāsābhyām mahābalarāsaiḥ mahābalarāsebhiḥ
Dativemahābalarāsāya mahābalarāsābhyām mahābalarāsebhyaḥ
Ablativemahābalarāsāt mahābalarāsābhyām mahābalarāsebhyaḥ
Genitivemahābalarāsasya mahābalarāsayoḥ mahābalarāsānām
Locativemahābalarāse mahābalarāsayoḥ mahābalarāseṣu

Compound mahābalarāsa -

Adverb -mahābalarāsam -mahābalarāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria