Declension table of ?mahābalaparākramā

Deva

FeminineSingularDualPlural
Nominativemahābalaparākramā mahābalaparākrame mahābalaparākramāḥ
Vocativemahābalaparākrame mahābalaparākrame mahābalaparākramāḥ
Accusativemahābalaparākramām mahābalaparākrame mahābalaparākramāḥ
Instrumentalmahābalaparākramayā mahābalaparākramābhyām mahābalaparākramābhiḥ
Dativemahābalaparākramāyai mahābalaparākramābhyām mahābalaparākramābhyaḥ
Ablativemahābalaparākramāyāḥ mahābalaparākramābhyām mahābalaparākramābhyaḥ
Genitivemahābalaparākramāyāḥ mahābalaparākramayoḥ mahābalaparākramāṇām
Locativemahābalaparākramāyām mahābalaparākramayoḥ mahābalaparākramāsu

Adverb -mahābalaparākramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria