Declension table of ?mahābārhata

Deva

MasculineSingularDualPlural
Nominativemahābārhataḥ mahābārhatau mahābārhatāḥ
Vocativemahābārhata mahābārhatau mahābārhatāḥ
Accusativemahābārhatam mahābārhatau mahābārhatān
Instrumentalmahābārhatena mahābārhatābhyām mahābārhataiḥ mahābārhatebhiḥ
Dativemahābārhatāya mahābārhatābhyām mahābārhatebhyaḥ
Ablativemahābārhatāt mahābārhatābhyām mahābārhatebhyaḥ
Genitivemahābārhatasya mahābārhatayoḥ mahābārhatānām
Locativemahābārhate mahābārhatayoḥ mahābārhateṣu

Compound mahābārhata -

Adverb -mahābārhatam -mahābārhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria