Declension table of ?mahābādhā

Deva

FeminineSingularDualPlural
Nominativemahābādhā mahābādhe mahābādhāḥ
Vocativemahābādhe mahābādhe mahābādhāḥ
Accusativemahābādhām mahābādhe mahābādhāḥ
Instrumentalmahābādhayā mahābādhābhyām mahābādhābhiḥ
Dativemahābādhāyai mahābādhābhyām mahābādhābhyaḥ
Ablativemahābādhāyāḥ mahābādhābhyām mahābādhābhyaḥ
Genitivemahābādhāyāḥ mahābādhayoḥ mahābādhānām
Locativemahābādhāyām mahābādhayoḥ mahābādhāsu

Adverb -mahābādham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria