Declension table of ?mahābādha

Deva

NeuterSingularDualPlural
Nominativemahābādham mahābādhe mahābādhāni
Vocativemahābādha mahābādhe mahābādhāni
Accusativemahābādham mahābādhe mahābādhāni
Instrumentalmahābādhena mahābādhābhyām mahābādhaiḥ
Dativemahābādhāya mahābādhābhyām mahābādhebhyaḥ
Ablativemahābādhāt mahābādhābhyām mahābādhebhyaḥ
Genitivemahābādhasya mahābādhayoḥ mahābādhānām
Locativemahābādhe mahābādhayoḥ mahābādheṣu

Compound mahābādha -

Adverb -mahābādham -mahābādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria