Declension table of ?mahābādha

Deva

MasculineSingularDualPlural
Nominativemahābādhaḥ mahābādhau mahābādhāḥ
Vocativemahābādha mahābādhau mahābādhāḥ
Accusativemahābādham mahābādhau mahābādhān
Instrumentalmahābādhena mahābādhābhyām mahābādhaiḥ mahābādhebhiḥ
Dativemahābādhāya mahābādhābhyām mahābādhebhyaḥ
Ablativemahābādhāt mahābādhābhyām mahābādhebhyaḥ
Genitivemahābādhasya mahābādhayoḥ mahābādhānām
Locativemahābādhe mahābādhayoḥ mahābādheṣu

Compound mahābādha -

Adverb -mahābādham -mahābādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria