Declension table of ?mahāṭavī

Deva

FeminineSingularDualPlural
Nominativemahāṭavī mahāṭavyau mahāṭavyaḥ
Vocativemahāṭavi mahāṭavyau mahāṭavyaḥ
Accusativemahāṭavīm mahāṭavyau mahāṭavīḥ
Instrumentalmahāṭavyā mahāṭavībhyām mahāṭavībhiḥ
Dativemahāṭavyai mahāṭavībhyām mahāṭavībhyaḥ
Ablativemahāṭavyāḥ mahāṭavībhyām mahāṭavībhyaḥ
Genitivemahāṭavyāḥ mahāṭavyoḥ mahāṭavīnām
Locativemahāṭavyām mahāṭavyoḥ mahāṭavīṣu

Compound mahāṭavi - mahāṭavī -

Adverb -mahāṭavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria