Declension table of ?mahāṣaṭtakrataila

Deva

NeuterSingularDualPlural
Nominativemahāṣaṭtakratailam mahāṣaṭtakrataile mahāṣaṭtakratailāni
Vocativemahāṣaṭtakrataila mahāṣaṭtakrataile mahāṣaṭtakratailāni
Accusativemahāṣaṭtakratailam mahāṣaṭtakrataile mahāṣaṭtakratailāni
Instrumentalmahāṣaṭtakratailena mahāṣaṭtakratailābhyām mahāṣaṭtakratailaiḥ
Dativemahāṣaṭtakratailāya mahāṣaṭtakratailābhyām mahāṣaṭtakratailebhyaḥ
Ablativemahāṣaṭtakratailāt mahāṣaṭtakratailābhyām mahāṣaṭtakratailebhyaḥ
Genitivemahāṣaṭtakratailasya mahāṣaṭtakratailayoḥ mahāṣaṭtakratailānām
Locativemahāṣaṭtakrataile mahāṣaṭtakratailayoḥ mahāṣaṭtakrataileṣu

Compound mahāṣaṭtakrataila -

Adverb -mahāṣaṭtakratailam -mahāṣaṭtakratailāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria