Declension table of ?mahāṣaṣṭhī

Deva

FeminineSingularDualPlural
Nominativemahāṣaṣṭhī mahāṣaṣṭhyau mahāṣaṣṭhyaḥ
Vocativemahāṣaṣṭhi mahāṣaṣṭhyau mahāṣaṣṭhyaḥ
Accusativemahāṣaṣṭhīm mahāṣaṣṭhyau mahāṣaṣṭhīḥ
Instrumentalmahāṣaṣṭhyā mahāṣaṣṭhībhyām mahāṣaṣṭhībhiḥ
Dativemahāṣaṣṭhyai mahāṣaṣṭhībhyām mahāṣaṣṭhībhyaḥ
Ablativemahāṣaṣṭhyāḥ mahāṣaṣṭhībhyām mahāṣaṣṭhībhyaḥ
Genitivemahāṣaṣṭhyāḥ mahāṣaṣṭhyoḥ mahāṣaṣṭhīnām
Locativemahāṣaṣṭhyām mahāṣaṣṭhyoḥ mahāṣaṣṭhīṣu

Compound mahāṣaṣṭhi - mahāṣaṣṭhī -

Adverb -mahāṣaṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria