Declension table of ?mahāṣṭamīnirṇaya

Deva

MasculineSingularDualPlural
Nominativemahāṣṭamīnirṇayaḥ mahāṣṭamīnirṇayau mahāṣṭamīnirṇayāḥ
Vocativemahāṣṭamīnirṇaya mahāṣṭamīnirṇayau mahāṣṭamīnirṇayāḥ
Accusativemahāṣṭamīnirṇayam mahāṣṭamīnirṇayau mahāṣṭamīnirṇayān
Instrumentalmahāṣṭamīnirṇayena mahāṣṭamīnirṇayābhyām mahāṣṭamīnirṇayaiḥ mahāṣṭamīnirṇayebhiḥ
Dativemahāṣṭamīnirṇayāya mahāṣṭamīnirṇayābhyām mahāṣṭamīnirṇayebhyaḥ
Ablativemahāṣṭamīnirṇayāt mahāṣṭamīnirṇayābhyām mahāṣṭamīnirṇayebhyaḥ
Genitivemahāṣṭamīnirṇayasya mahāṣṭamīnirṇayayoḥ mahāṣṭamīnirṇayānām
Locativemahāṣṭamīnirṇaye mahāṣṭamīnirṇayayoḥ mahāṣṭamīnirṇayeṣu

Compound mahāṣṭamīnirṇaya -

Adverb -mahāṣṭamīnirṇayam -mahāṣṭamīnirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria