Declension table of ?mahāṣṭamī

Deva

FeminineSingularDualPlural
Nominativemahāṣṭamī mahāṣṭamyau mahāṣṭamyaḥ
Vocativemahāṣṭami mahāṣṭamyau mahāṣṭamyaḥ
Accusativemahāṣṭamīm mahāṣṭamyau mahāṣṭamīḥ
Instrumentalmahāṣṭamyā mahāṣṭamībhyām mahāṣṭamībhiḥ
Dativemahāṣṭamyai mahāṣṭamībhyām mahāṣṭamībhyaḥ
Ablativemahāṣṭamyāḥ mahāṣṭamībhyām mahāṣṭamībhyaḥ
Genitivemahāṣṭamyāḥ mahāṣṭamyoḥ mahāṣṭamīnām
Locativemahāṣṭamyām mahāṣṭamyoḥ mahāṣṭamīṣu

Compound mahāṣṭami - mahāṣṭamī -

Adverb -mahāṣṭami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria