Declension table of ?mahāḍhya

Deva

NeuterSingularDualPlural
Nominativemahāḍhyam mahāḍhye mahāḍhyāni
Vocativemahāḍhya mahāḍhye mahāḍhyāni
Accusativemahāḍhyam mahāḍhye mahāḍhyāni
Instrumentalmahāḍhyena mahāḍhyābhyām mahāḍhyaiḥ
Dativemahāḍhyāya mahāḍhyābhyām mahāḍhyebhyaḥ
Ablativemahāḍhyāt mahāḍhyābhyām mahāḍhyebhyaḥ
Genitivemahāḍhyasya mahāḍhyayoḥ mahāḍhyānām
Locativemahāḍhye mahāḍhyayoḥ mahāḍhyeṣu

Compound mahāḍhya -

Adverb -mahāḍhyam -mahāḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria