Declension table of ?mahāḍhya

Deva

MasculineSingularDualPlural
Nominativemahāḍhyaḥ mahāḍhyau mahāḍhyāḥ
Vocativemahāḍhya mahāḍhyau mahāḍhyāḥ
Accusativemahāḍhyam mahāḍhyau mahāḍhyān
Instrumentalmahāḍhyena mahāḍhyābhyām mahāḍhyaiḥ mahāḍhyebhiḥ
Dativemahāḍhyāya mahāḍhyābhyām mahāḍhyebhyaḥ
Ablativemahāḍhyāt mahāḍhyābhyām mahāḍhyebhyaḥ
Genitivemahāḍhyasya mahāḍhyayoḥ mahāḍhyānām
Locativemahāḍhye mahāḍhyayoḥ mahāḍhyeṣu

Compound mahāḍhya -

Adverb -mahāḍhyam -mahāḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria